Sanskrit tools

Sanskrit declension


Declension of एकनाथ ekanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकनाथः ekanāthaḥ
एकनाथौ ekanāthau
एकनाथाः ekanāthāḥ
Vocative एकनाथ ekanātha
एकनाथौ ekanāthau
एकनाथाः ekanāthāḥ
Accusative एकनाथम् ekanātham
एकनाथौ ekanāthau
एकनाथान् ekanāthān
Instrumental एकनाथेन ekanāthena
एकनाथाभ्याम् ekanāthābhyām
एकनाथैः ekanāthaiḥ
Dative एकनाथाय ekanāthāya
एकनाथाभ्याम् ekanāthābhyām
एकनाथेभ्यः ekanāthebhyaḥ
Ablative एकनाथात् ekanāthāt
एकनाथाभ्याम् ekanāthābhyām
एकनाथेभ्यः ekanāthebhyaḥ
Genitive एकनाथस्य ekanāthasya
एकनाथयोः ekanāthayoḥ
एकनाथानाम् ekanāthānām
Locative एकनाथे ekanāthe
एकनाथयोः ekanāthayoḥ
एकनाथेषु ekanātheṣu