Singular | Dual | Plural | |
Nominativo |
एकनाथः
ekanāthaḥ |
एकनाथौ
ekanāthau |
एकनाथाः
ekanāthāḥ |
Vocativo |
एकनाथ
ekanātha |
एकनाथौ
ekanāthau |
एकनाथाः
ekanāthāḥ |
Acusativo |
एकनाथम्
ekanātham |
एकनाथौ
ekanāthau |
एकनाथान्
ekanāthān |
Instrumental |
एकनाथेन
ekanāthena |
एकनाथाभ्याम्
ekanāthābhyām |
एकनाथैः
ekanāthaiḥ |
Dativo |
एकनाथाय
ekanāthāya |
एकनाथाभ्याम्
ekanāthābhyām |
एकनाथेभ्यः
ekanāthebhyaḥ |
Ablativo |
एकनाथात्
ekanāthāt |
एकनाथाभ्याम्
ekanāthābhyām |
एकनाथेभ्यः
ekanāthebhyaḥ |
Genitivo |
एकनाथस्य
ekanāthasya |
एकनाथयोः
ekanāthayoḥ |
एकनाथानाम्
ekanāthānām |
Locativo |
एकनाथे
ekanāthe |
एकनाथयोः
ekanāthayoḥ |
एकनाथेषु
ekanātheṣu |