Sanskrit tools

Sanskrit declension


Declension of एकपक्षीभाव ekapakṣībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकपक्षीभावः ekapakṣībhāvaḥ
एकपक्षीभावौ ekapakṣībhāvau
एकपक्षीभावाः ekapakṣībhāvāḥ
Vocative एकपक्षीभाव ekapakṣībhāva
एकपक्षीभावौ ekapakṣībhāvau
एकपक्षीभावाः ekapakṣībhāvāḥ
Accusative एकपक्षीभावम् ekapakṣībhāvam
एकपक्षीभावौ ekapakṣībhāvau
एकपक्षीभावान् ekapakṣībhāvān
Instrumental एकपक्षीभावेण ekapakṣībhāveṇa
एकपक्षीभावाभ्याम् ekapakṣībhāvābhyām
एकपक्षीभावैः ekapakṣībhāvaiḥ
Dative एकपक्षीभावाय ekapakṣībhāvāya
एकपक्षीभावाभ्याम् ekapakṣībhāvābhyām
एकपक्षीभावेभ्यः ekapakṣībhāvebhyaḥ
Ablative एकपक्षीभावात् ekapakṣībhāvāt
एकपक्षीभावाभ्याम् ekapakṣībhāvābhyām
एकपक्षीभावेभ्यः ekapakṣībhāvebhyaḥ
Genitive एकपक्षीभावस्य ekapakṣībhāvasya
एकपक्षीभावयोः ekapakṣībhāvayoḥ
एकपक्षीभावाणाम् ekapakṣībhāvāṇām
Locative एकपक्षीभावे ekapakṣībhāve
एकपक्षीभावयोः ekapakṣībhāvayoḥ
एकपक्षीभावेषु ekapakṣībhāveṣu