| Singular | Dual | Plural |
Nominativo |
एकपक्षीभावः
ekapakṣībhāvaḥ
|
एकपक्षीभावौ
ekapakṣībhāvau
|
एकपक्षीभावाः
ekapakṣībhāvāḥ
|
Vocativo |
एकपक्षीभाव
ekapakṣībhāva
|
एकपक्षीभावौ
ekapakṣībhāvau
|
एकपक्षीभावाः
ekapakṣībhāvāḥ
|
Acusativo |
एकपक्षीभावम्
ekapakṣībhāvam
|
एकपक्षीभावौ
ekapakṣībhāvau
|
एकपक्षीभावान्
ekapakṣībhāvān
|
Instrumental |
एकपक्षीभावेण
ekapakṣībhāveṇa
|
एकपक्षीभावाभ्याम्
ekapakṣībhāvābhyām
|
एकपक्षीभावैः
ekapakṣībhāvaiḥ
|
Dativo |
एकपक्षीभावाय
ekapakṣībhāvāya
|
एकपक्षीभावाभ्याम्
ekapakṣībhāvābhyām
|
एकपक्षीभावेभ्यः
ekapakṣībhāvebhyaḥ
|
Ablativo |
एकपक्षीभावात्
ekapakṣībhāvāt
|
एकपक्षीभावाभ्याम्
ekapakṣībhāvābhyām
|
एकपक्षीभावेभ्यः
ekapakṣībhāvebhyaḥ
|
Genitivo |
एकपक्षीभावस्य
ekapakṣībhāvasya
|
एकपक्षीभावयोः
ekapakṣībhāvayoḥ
|
एकपक्षीभावाणाम्
ekapakṣībhāvāṇām
|
Locativo |
एकपक्षीभावे
ekapakṣībhāve
|
एकपक्षीभावयोः
ekapakṣībhāvayoḥ
|
एकपक्षीभावेषु
ekapakṣībhāveṣu
|