| Singular | Dual | Plural |
Nominative |
एकप्रदाना
ekapradānā
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Vocative |
एकप्रदाने
ekapradāne
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Accusative |
एकप्रदानाम्
ekapradānām
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Instrumental |
एकप्रदानया
ekapradānayā
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभिः
ekapradānābhiḥ
|
Dative |
एकप्रदानायै
ekapradānāyai
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभ्यः
ekapradānābhyaḥ
|
Ablative |
एकप्रदानायाः
ekapradānāyāḥ
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभ्यः
ekapradānābhyaḥ
|
Genitive |
एकप्रदानायाः
ekapradānāyāḥ
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानानाम्
ekapradānānām
|
Locative |
एकप्रदानायाम्
ekapradānāyām
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानासु
ekapradānāsu
|