| Singular | Dual | Plural |
Nominativo |
एकप्रदाना
ekapradānā
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Vocativo |
एकप्रदाने
ekapradāne
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Acusativo |
एकप्रदानाम्
ekapradānām
|
एकप्रदाने
ekapradāne
|
एकप्रदानाः
ekapradānāḥ
|
Instrumental |
एकप्रदानया
ekapradānayā
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभिः
ekapradānābhiḥ
|
Dativo |
एकप्रदानायै
ekapradānāyai
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभ्यः
ekapradānābhyaḥ
|
Ablativo |
एकप्रदानायाः
ekapradānāyāḥ
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानाभ्यः
ekapradānābhyaḥ
|
Genitivo |
एकप्रदानायाः
ekapradānāyāḥ
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानानाम्
ekapradānānām
|
Locativo |
एकप्रदानायाम्
ekapradānāyām
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानासु
ekapradānāsu
|