Sanskrit tools

Sanskrit declension


Declension of एकप्राणभाव ekaprāṇabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकप्राणभावः ekaprāṇabhāvaḥ
एकप्राणभावौ ekaprāṇabhāvau
एकप्राणभावाः ekaprāṇabhāvāḥ
Vocative एकप्राणभाव ekaprāṇabhāva
एकप्राणभावौ ekaprāṇabhāvau
एकप्राणभावाः ekaprāṇabhāvāḥ
Accusative एकप्राणभावम् ekaprāṇabhāvam
एकप्राणभावौ ekaprāṇabhāvau
एकप्राणभावान् ekaprāṇabhāvān
Instrumental एकप्राणभावेन ekaprāṇabhāvena
एकप्राणभावाभ्याम् ekaprāṇabhāvābhyām
एकप्राणभावैः ekaprāṇabhāvaiḥ
Dative एकप्राणभावाय ekaprāṇabhāvāya
एकप्राणभावाभ्याम् ekaprāṇabhāvābhyām
एकप्राणभावेभ्यः ekaprāṇabhāvebhyaḥ
Ablative एकप्राणभावात् ekaprāṇabhāvāt
एकप्राणभावाभ्याम् ekaprāṇabhāvābhyām
एकप्राणभावेभ्यः ekaprāṇabhāvebhyaḥ
Genitive एकप्राणभावस्य ekaprāṇabhāvasya
एकप्राणभावयोः ekaprāṇabhāvayoḥ
एकप्राणभावानाम् ekaprāṇabhāvānām
Locative एकप्राणभावे ekaprāṇabhāve
एकप्राणभावयोः ekaprāṇabhāvayoḥ
एकप्राणभावेषु ekaprāṇabhāveṣu