| Singular | Dual | Plural |
Nominativo |
एकप्राणभावः
ekaprāṇabhāvaḥ
|
एकप्राणभावौ
ekaprāṇabhāvau
|
एकप्राणभावाः
ekaprāṇabhāvāḥ
|
Vocativo |
एकप्राणभाव
ekaprāṇabhāva
|
एकप्राणभावौ
ekaprāṇabhāvau
|
एकप्राणभावाः
ekaprāṇabhāvāḥ
|
Acusativo |
एकप्राणभावम्
ekaprāṇabhāvam
|
एकप्राणभावौ
ekaprāṇabhāvau
|
एकप्राणभावान्
ekaprāṇabhāvān
|
Instrumental |
एकप्राणभावेन
ekaprāṇabhāvena
|
एकप्राणभावाभ्याम्
ekaprāṇabhāvābhyām
|
एकप्राणभावैः
ekaprāṇabhāvaiḥ
|
Dativo |
एकप्राणभावाय
ekaprāṇabhāvāya
|
एकप्राणभावाभ्याम्
ekaprāṇabhāvābhyām
|
एकप्राणभावेभ्यः
ekaprāṇabhāvebhyaḥ
|
Ablativo |
एकप्राणभावात्
ekaprāṇabhāvāt
|
एकप्राणभावाभ्याम्
ekaprāṇabhāvābhyām
|
एकप्राणभावेभ्यः
ekaprāṇabhāvebhyaḥ
|
Genitivo |
एकप्राणभावस्य
ekaprāṇabhāvasya
|
एकप्राणभावयोः
ekaprāṇabhāvayoḥ
|
एकप्राणभावानाम्
ekaprāṇabhāvānām
|
Locativo |
एकप्राणभावे
ekaprāṇabhāve
|
एकप्राणभावयोः
ekaprāṇabhāvayoḥ
|
एकप्राणभावेषु
ekaprāṇabhāveṣu
|