Sanskrit tools

Sanskrit declension


Declension of एकप्रादेशा ekaprādeśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकप्रादेशा ekaprādeśā
एकप्रादेशे ekaprādeśe
एकप्रादेशाः ekaprādeśāḥ
Vocative एकप्रादेशे ekaprādeśe
एकप्रादेशे ekaprādeśe
एकप्रादेशाः ekaprādeśāḥ
Accusative एकप्रादेशाम् ekaprādeśām
एकप्रादेशे ekaprādeśe
एकप्रादेशाः ekaprādeśāḥ
Instrumental एकप्रादेशया ekaprādeśayā
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशाभिः ekaprādeśābhiḥ
Dative एकप्रादेशायै ekaprādeśāyai
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशाभ्यः ekaprādeśābhyaḥ
Ablative एकप्रादेशायाः ekaprādeśāyāḥ
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशाभ्यः ekaprādeśābhyaḥ
Genitive एकप्रादेशायाः ekaprādeśāyāḥ
एकप्रादेशयोः ekaprādeśayoḥ
एकप्रादेशानाम् ekaprādeśānām
Locative एकप्रादेशायाम् ekaprādeśāyām
एकप्रादेशयोः ekaprādeśayoḥ
एकप्रादेशासु ekaprādeśāsu