| Singular | Dual | Plural |
Nominative |
एकप्रादेशा
ekaprādeśā
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Vocative |
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Accusative |
एकप्रादेशाम्
ekaprādeśām
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Instrumental |
एकप्रादेशया
ekaprādeśayā
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभिः
ekaprādeśābhiḥ
|
Dative |
एकप्रादेशायै
ekaprādeśāyai
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभ्यः
ekaprādeśābhyaḥ
|
Ablative |
एकप्रादेशायाः
ekaprādeśāyāḥ
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभ्यः
ekaprādeśābhyaḥ
|
Genitive |
एकप्रादेशायाः
ekaprādeśāyāḥ
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशानाम्
ekaprādeśānām
|
Locative |
एकप्रादेशायाम्
ekaprādeśāyām
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशासु
ekaprādeśāsu
|