| Singular | Dual | Plural |
Nominativo |
एकप्रादेशा
ekaprādeśā
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Vocativo |
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Acusativo |
एकप्रादेशाम्
ekaprādeśām
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशाः
ekaprādeśāḥ
|
Instrumental |
एकप्रादेशया
ekaprādeśayā
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभिः
ekaprādeśābhiḥ
|
Dativo |
एकप्रादेशायै
ekaprādeśāyai
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभ्यः
ekaprādeśābhyaḥ
|
Ablativo |
एकप्रादेशायाः
ekaprādeśāyāḥ
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशाभ्यः
ekaprādeśābhyaḥ
|
Genitivo |
एकप्रादेशायाः
ekaprādeśāyāḥ
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशानाम्
ekaprādeśānām
|
Locativo |
एकप्रादेशायाम्
ekaprādeśāyām
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशासु
ekaprādeśāsu
|