| Singular | Dual | Plural |
Nominative |
एकभक्ता
ekabhaktā
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Vocative |
एकभक्ते
ekabhakte
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Accusative |
एकभक्ताम्
ekabhaktām
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Instrumental |
एकभक्तया
ekabhaktayā
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभिः
ekabhaktābhiḥ
|
Dative |
एकभक्तायै
ekabhaktāyai
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभ्यः
ekabhaktābhyaḥ
|
Ablative |
एकभक्तायाः
ekabhaktāyāḥ
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभ्यः
ekabhaktābhyaḥ
|
Genitive |
एकभक्तायाः
ekabhaktāyāḥ
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तानाम्
ekabhaktānām
|
Locative |
एकभक्तायाम्
ekabhaktāyām
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तासु
ekabhaktāsu
|