Sanskrit tools

Sanskrit declension


Declension of एकभक्ता ekabhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभक्ता ekabhaktā
एकभक्ते ekabhakte
एकभक्ताः ekabhaktāḥ
Vocative एकभक्ते ekabhakte
एकभक्ते ekabhakte
एकभक्ताः ekabhaktāḥ
Accusative एकभक्ताम् ekabhaktām
एकभक्ते ekabhakte
एकभक्ताः ekabhaktāḥ
Instrumental एकभक्तया ekabhaktayā
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्ताभिः ekabhaktābhiḥ
Dative एकभक्तायै ekabhaktāyai
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्ताभ्यः ekabhaktābhyaḥ
Ablative एकभक्तायाः ekabhaktāyāḥ
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्ताभ्यः ekabhaktābhyaḥ
Genitive एकभक्तायाः ekabhaktāyāḥ
एकभक्तयोः ekabhaktayoḥ
एकभक्तानाम् ekabhaktānām
Locative एकभक्तायाम् ekabhaktāyām
एकभक्तयोः ekabhaktayoḥ
एकभक्तासु ekabhaktāsu