| Singular | Dual | Plural |
Nominativo |
एकभक्ता
ekabhaktā
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Vocativo |
एकभक्ते
ekabhakte
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Acusativo |
एकभक्ताम्
ekabhaktām
|
एकभक्ते
ekabhakte
|
एकभक्ताः
ekabhaktāḥ
|
Instrumental |
एकभक्तया
ekabhaktayā
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभिः
ekabhaktābhiḥ
|
Dativo |
एकभक्तायै
ekabhaktāyai
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभ्यः
ekabhaktābhyaḥ
|
Ablativo |
एकभक्तायाः
ekabhaktāyāḥ
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्ताभ्यः
ekabhaktābhyaḥ
|
Genitivo |
एकभक्तायाः
ekabhaktāyāḥ
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तानाम्
ekabhaktānām
|
Locativo |
एकभक्तायाम्
ekabhaktāyām
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तासु
ekabhaktāsu
|