Sanskrit tools

Sanskrit declension


Declension of एकभक्ति ekabhakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभक्तिः ekabhaktiḥ
एकभक्ती ekabhaktī
एकभक्तयः ekabhaktayaḥ
Vocative एकभक्ते ekabhakte
एकभक्ती ekabhaktī
एकभक्तयः ekabhaktayaḥ
Accusative एकभक्तिम् ekabhaktim
एकभक्ती ekabhaktī
एकभक्तीः ekabhaktīḥ
Instrumental एकभक्त्या ekabhaktyā
एकभक्तिभ्याम् ekabhaktibhyām
एकभक्तिभिः ekabhaktibhiḥ
Dative एकभक्तये ekabhaktaye
एकभक्त्यै ekabhaktyai
एकभक्तिभ्याम् ekabhaktibhyām
एकभक्तिभ्यः ekabhaktibhyaḥ
Ablative एकभक्तेः ekabhakteḥ
एकभक्त्याः ekabhaktyāḥ
एकभक्तिभ्याम् ekabhaktibhyām
एकभक्तिभ्यः ekabhaktibhyaḥ
Genitive एकभक्तेः ekabhakteḥ
एकभक्त्याः ekabhaktyāḥ
एकभक्त्योः ekabhaktyoḥ
एकभक्तीनाम् ekabhaktīnām
Locative एकभक्तौ ekabhaktau
एकभक्त्याम् ekabhaktyām
एकभक्त्योः ekabhaktyoḥ
एकभक्तिषु ekabhaktiṣu