Singular | Dual | Plural | |
Nominativo |
एकभक्तिः
ekabhaktiḥ |
एकभक्ती
ekabhaktī |
एकभक्तयः
ekabhaktayaḥ |
Vocativo |
एकभक्ते
ekabhakte |
एकभक्ती
ekabhaktī |
एकभक्तयः
ekabhaktayaḥ |
Acusativo |
एकभक्तिम्
ekabhaktim |
एकभक्ती
ekabhaktī |
एकभक्तीः
ekabhaktīḥ |
Instrumental |
एकभक्त्या
ekabhaktyā |
एकभक्तिभ्याम्
ekabhaktibhyām |
एकभक्तिभिः
ekabhaktibhiḥ |
Dativo |
एकभक्तये
ekabhaktaye एकभक्त्यै ekabhaktyai |
एकभक्तिभ्याम्
ekabhaktibhyām |
एकभक्तिभ्यः
ekabhaktibhyaḥ |
Ablativo |
एकभक्तेः
ekabhakteḥ एकभक्त्याः ekabhaktyāḥ |
एकभक्तिभ्याम्
ekabhaktibhyām |
एकभक्तिभ्यः
ekabhaktibhyaḥ |
Genitivo |
एकभक्तेः
ekabhakteḥ एकभक्त्याः ekabhaktyāḥ |
एकभक्त्योः
ekabhaktyoḥ |
एकभक्तीनाम्
ekabhaktīnām |
Locativo |
एकभक्तौ
ekabhaktau एकभक्त्याम् ekabhaktyām |
एकभक्त्योः
ekabhaktyoḥ |
एकभक्तिषु
ekabhaktiṣu |