Sanskrit tools

Sanskrit declension


Declension of एकभक्तिका ekabhaktikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभक्तिका ekabhaktikā
एकभक्तिके ekabhaktike
एकभक्तिकाः ekabhaktikāḥ
Vocative एकभक्तिके ekabhaktike
एकभक्तिके ekabhaktike
एकभक्तिकाः ekabhaktikāḥ
Accusative एकभक्तिकाम् ekabhaktikām
एकभक्तिके ekabhaktike
एकभक्तिकाः ekabhaktikāḥ
Instrumental एकभक्तिकया ekabhaktikayā
एकभक्तिकाभ्याम् ekabhaktikābhyām
एकभक्तिकाभिः ekabhaktikābhiḥ
Dative एकभक्तिकायै ekabhaktikāyai
एकभक्तिकाभ्याम् ekabhaktikābhyām
एकभक्तिकाभ्यः ekabhaktikābhyaḥ
Ablative एकभक्तिकायाः ekabhaktikāyāḥ
एकभक्तिकाभ्याम् ekabhaktikābhyām
एकभक्तिकाभ्यः ekabhaktikābhyaḥ
Genitive एकभक्तिकायाः ekabhaktikāyāḥ
एकभक्तिकयोः ekabhaktikayoḥ
एकभक्तिकानाम् ekabhaktikānām
Locative एकभक्तिकायाम् ekabhaktikāyām
एकभक्तिकयोः ekabhaktikayoḥ
एकभक्तिकासु ekabhaktikāsu