| Singular | Dual | Plural |
Nominativo |
एकभक्तिका
ekabhaktikā
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकाः
ekabhaktikāḥ
|
Vocativo |
एकभक्तिके
ekabhaktike
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकाः
ekabhaktikāḥ
|
Acusativo |
एकभक्तिकाम्
ekabhaktikām
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकाः
ekabhaktikāḥ
|
Instrumental |
एकभक्तिकया
ekabhaktikayā
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकाभिः
ekabhaktikābhiḥ
|
Dativo |
एकभक्तिकायै
ekabhaktikāyai
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकाभ्यः
ekabhaktikābhyaḥ
|
Ablativo |
एकभक्तिकायाः
ekabhaktikāyāḥ
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकाभ्यः
ekabhaktikābhyaḥ
|
Genitivo |
एकभक्तिकायाः
ekabhaktikāyāḥ
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकानाम्
ekabhaktikānām
|
Locativo |
एकभक्तिकायाम्
ekabhaktikāyām
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकासु
ekabhaktikāsu
|