Sanskrit tools

Sanskrit declension


Declension of एकभाग ekabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभागः ekabhāgaḥ
एकभागौ ekabhāgau
एकभागाः ekabhāgāḥ
Vocative एकभाग ekabhāga
एकभागौ ekabhāgau
एकभागाः ekabhāgāḥ
Accusative एकभागम् ekabhāgam
एकभागौ ekabhāgau
एकभागान् ekabhāgān
Instrumental एकभागेन ekabhāgena
एकभागाभ्याम् ekabhāgābhyām
एकभागैः ekabhāgaiḥ
Dative एकभागाय ekabhāgāya
एकभागाभ्याम् ekabhāgābhyām
एकभागेभ्यः ekabhāgebhyaḥ
Ablative एकभागात् ekabhāgāt
एकभागाभ्याम् ekabhāgābhyām
एकभागेभ्यः ekabhāgebhyaḥ
Genitive एकभागस्य ekabhāgasya
एकभागयोः ekabhāgayoḥ
एकभागानाम् ekabhāgānām
Locative एकभागे ekabhāge
एकभागयोः ekabhāgayoḥ
एकभागेषु ekabhāgeṣu