Singular | Dual | Plural | |
Nominative |
एकभागः
ekabhāgaḥ |
एकभागौ
ekabhāgau |
एकभागाः
ekabhāgāḥ |
Vocative |
एकभाग
ekabhāga |
एकभागौ
ekabhāgau |
एकभागाः
ekabhāgāḥ |
Accusative |
एकभागम्
ekabhāgam |
एकभागौ
ekabhāgau |
एकभागान्
ekabhāgān |
Instrumental |
एकभागेन
ekabhāgena |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागैः
ekabhāgaiḥ |
Dative |
एकभागाय
ekabhāgāya |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागेभ्यः
ekabhāgebhyaḥ |
Ablative |
एकभागात्
ekabhāgāt |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागेभ्यः
ekabhāgebhyaḥ |
Genitive |
एकभागस्य
ekabhāgasya |
एकभागयोः
ekabhāgayoḥ |
एकभागानाम्
ekabhāgānām |
Locative |
एकभागे
ekabhāge |
एकभागयोः
ekabhāgayoḥ |
एकभागेषु
ekabhāgeṣu |