Singular | Dual | Plural | |
Nominativo |
एकभागः
ekabhāgaḥ |
एकभागौ
ekabhāgau |
एकभागाः
ekabhāgāḥ |
Vocativo |
एकभाग
ekabhāga |
एकभागौ
ekabhāgau |
एकभागाः
ekabhāgāḥ |
Acusativo |
एकभागम्
ekabhāgam |
एकभागौ
ekabhāgau |
एकभागान्
ekabhāgān |
Instrumental |
एकभागेन
ekabhāgena |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागैः
ekabhāgaiḥ |
Dativo |
एकभागाय
ekabhāgāya |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागेभ्यः
ekabhāgebhyaḥ |
Ablativo |
एकभागात्
ekabhāgāt |
एकभागाभ्याम्
ekabhāgābhyām |
एकभागेभ्यः
ekabhāgebhyaḥ |
Genitivo |
एकभागस्य
ekabhāgasya |
एकभागयोः
ekabhāgayoḥ |
एकभागानाम्
ekabhāgānām |
Locativo |
एकभागे
ekabhāge |
एकभागयोः
ekabhāgayoḥ |
एकभागेषु
ekabhāgeṣu |