Singular | Dual | Plural | |
Nominative |
एकभावः
ekabhāvaḥ |
एकभावौ
ekabhāvau |
एकभावाः
ekabhāvāḥ |
Vocative |
एकभाव
ekabhāva |
एकभावौ
ekabhāvau |
एकभावाः
ekabhāvāḥ |
Accusative |
एकभावम्
ekabhāvam |
एकभावौ
ekabhāvau |
एकभावान्
ekabhāvān |
Instrumental |
एकभावेन
ekabhāvena |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावैः
ekabhāvaiḥ |
Dative |
एकभावाय
ekabhāvāya |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावेभ्यः
ekabhāvebhyaḥ |
Ablative |
एकभावात्
ekabhāvāt |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावेभ्यः
ekabhāvebhyaḥ |
Genitive |
एकभावस्य
ekabhāvasya |
एकभावयोः
ekabhāvayoḥ |
एकभावानाम्
ekabhāvānām |
Locative |
एकभावे
ekabhāve |
एकभावयोः
ekabhāvayoḥ |
एकभावेषु
ekabhāveṣu |