Singular | Dual | Plural | |
Nominativo |
एकभावः
ekabhāvaḥ |
एकभावौ
ekabhāvau |
एकभावाः
ekabhāvāḥ |
Vocativo |
एकभाव
ekabhāva |
एकभावौ
ekabhāvau |
एकभावाः
ekabhāvāḥ |
Acusativo |
एकभावम्
ekabhāvam |
एकभावौ
ekabhāvau |
एकभावान्
ekabhāvān |
Instrumental |
एकभावेन
ekabhāvena |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावैः
ekabhāvaiḥ |
Dativo |
एकभावाय
ekabhāvāya |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावेभ्यः
ekabhāvebhyaḥ |
Ablativo |
एकभावात्
ekabhāvāt |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावेभ्यः
ekabhāvebhyaḥ |
Genitivo |
एकभावस्य
ekabhāvasya |
एकभावयोः
ekabhāvayoḥ |
एकभावानाम्
ekabhāvānām |
Locativo |
एकभावे
ekabhāve |
एकभावयोः
ekabhāvayoḥ |
एकभावेषु
ekabhāveṣu |