Sanskrit tools

Sanskrit declension


Declension of एकभावा ekabhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभावा ekabhāvā
एकभावे ekabhāve
एकभावाः ekabhāvāḥ
Vocative एकभावे ekabhāve
एकभावे ekabhāve
एकभावाः ekabhāvāḥ
Accusative एकभावाम् ekabhāvām
एकभावे ekabhāve
एकभावाः ekabhāvāḥ
Instrumental एकभावया ekabhāvayā
एकभावाभ्याम् ekabhāvābhyām
एकभावाभिः ekabhāvābhiḥ
Dative एकभावायै ekabhāvāyai
एकभावाभ्याम् ekabhāvābhyām
एकभावाभ्यः ekabhāvābhyaḥ
Ablative एकभावायाः ekabhāvāyāḥ
एकभावाभ्याम् ekabhāvābhyām
एकभावाभ्यः ekabhāvābhyaḥ
Genitive एकभावायाः ekabhāvāyāḥ
एकभावयोः ekabhāvayoḥ
एकभावानाम् ekabhāvānām
Locative एकभावायाम् ekabhāvāyām
एकभावयोः ekabhāvayoḥ
एकभावासु ekabhāvāsu