Singular | Dual | Plural | |
Nominative |
एकभावा
ekabhāvā |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Vocative |
एकभावे
ekabhāve |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Accusative |
एकभावाम्
ekabhāvām |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Instrumental |
एकभावया
ekabhāvayā |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभिः
ekabhāvābhiḥ |
Dative |
एकभावायै
ekabhāvāyai |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभ्यः
ekabhāvābhyaḥ |
Ablative |
एकभावायाः
ekabhāvāyāḥ |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभ्यः
ekabhāvābhyaḥ |
Genitive |
एकभावायाः
ekabhāvāyāḥ |
एकभावयोः
ekabhāvayoḥ |
एकभावानाम्
ekabhāvānām |
Locative |
एकभावायाम्
ekabhāvāyām |
एकभावयोः
ekabhāvayoḥ |
एकभावासु
ekabhāvāsu |