Singular | Dual | Plural | |
Nominativo |
एकभावा
ekabhāvā |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Vocativo |
एकभावे
ekabhāve |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Acusativo |
एकभावाम्
ekabhāvām |
एकभावे
ekabhāve |
एकभावाः
ekabhāvāḥ |
Instrumental |
एकभावया
ekabhāvayā |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभिः
ekabhāvābhiḥ |
Dativo |
एकभावायै
ekabhāvāyai |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभ्यः
ekabhāvābhyaḥ |
Ablativo |
एकभावायाः
ekabhāvāyāḥ |
एकभावाभ्याम्
ekabhāvābhyām |
एकभावाभ्यः
ekabhāvābhyaḥ |
Genitivo |
एकभावायाः
ekabhāvāyāḥ |
एकभावयोः
ekabhāvayoḥ |
एकभावानाम्
ekabhāvānām |
Locativo |
एकभावायाम्
ekabhāvāyām |
एकभावयोः
ekabhāvayoḥ |
एकभावासु
ekabhāvāsu |