| Singular | Dual | Plural |
Nominative |
एकभाविनी
ekabhāvinī
|
एकभाविन्यौ
ekabhāvinyau
|
एकभाविन्यः
ekabhāvinyaḥ
|
Vocative |
एकभाविनि
ekabhāvini
|
एकभाविन्यौ
ekabhāvinyau
|
एकभाविन्यः
ekabhāvinyaḥ
|
Accusative |
एकभाविनीम्
ekabhāvinīm
|
एकभाविन्यौ
ekabhāvinyau
|
एकभाविनीः
ekabhāvinīḥ
|
Instrumental |
एकभाविन्या
ekabhāvinyā
|
एकभाविनीभ्याम्
ekabhāvinībhyām
|
एकभाविनीभिः
ekabhāvinībhiḥ
|
Dative |
एकभाविन्यै
ekabhāvinyai
|
एकभाविनीभ्याम्
ekabhāvinībhyām
|
एकभाविनीभ्यः
ekabhāvinībhyaḥ
|
Ablative |
एकभाविन्याः
ekabhāvinyāḥ
|
एकभाविनीभ्याम्
ekabhāvinībhyām
|
एकभाविनीभ्यः
ekabhāvinībhyaḥ
|
Genitive |
एकभाविन्याः
ekabhāvinyāḥ
|
एकभाविन्योः
ekabhāvinyoḥ
|
एकभाविनीनाम्
ekabhāvinīnām
|
Locative |
एकभाविन्याम्
ekabhāvinyām
|
एकभाविन्योः
ekabhāvinyoḥ
|
एकभाविनीषु
ekabhāvinīṣu
|