Sanskrit tools

Sanskrit declension


Declension of एकभाविन् ekabhāvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative एकभावि ekabhāvi
एकभाविनी ekabhāvinī
एकभावीनि ekabhāvīni
Vocative एकभावि ekabhāvi
एकभाविन् ekabhāvin
एकभाविनी ekabhāvinī
एकभावीनि ekabhāvīni
Accusative एकभावि ekabhāvi
एकभाविनी ekabhāvinī
एकभावीनि ekabhāvīni
Instrumental एकभाविना ekabhāvinā
एकभाविभ्याम् ekabhāvibhyām
एकभाविभिः ekabhāvibhiḥ
Dative एकभाविने ekabhāvine
एकभाविभ्याम् ekabhāvibhyām
एकभाविभ्यः ekabhāvibhyaḥ
Ablative एकभाविनः ekabhāvinaḥ
एकभाविभ्याम् ekabhāvibhyām
एकभाविभ्यः ekabhāvibhyaḥ
Genitive एकभाविनः ekabhāvinaḥ
एकभाविनोः ekabhāvinoḥ
एकभाविनाम् ekabhāvinām
Locative एकभाविनि ekabhāvini
एकभाविनोः ekabhāvinoḥ
एकभाविषु ekabhāviṣu