Singular | Dual | Plural | |
Nominativo |
एकभावि
ekabhāvi |
एकभाविनी
ekabhāvinī |
एकभावीनि
ekabhāvīni |
Vocativo |
एकभावि
ekabhāvi एकभाविन् ekabhāvin |
एकभाविनी
ekabhāvinī |
एकभावीनि
ekabhāvīni |
Acusativo |
एकभावि
ekabhāvi |
एकभाविनी
ekabhāvinī |
एकभावीनि
ekabhāvīni |
Instrumental |
एकभाविना
ekabhāvinā |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभिः
ekabhāvibhiḥ |
Dativo |
एकभाविने
ekabhāvine |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभ्यः
ekabhāvibhyaḥ |
Ablativo |
एकभाविनः
ekabhāvinaḥ |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभ्यः
ekabhāvibhyaḥ |
Genitivo |
एकभाविनः
ekabhāvinaḥ |
एकभाविनोः
ekabhāvinoḥ |
एकभाविनाम्
ekabhāvinām |
Locativo |
एकभाविनि
ekabhāvini |
एकभाविनोः
ekabhāvinoḥ |
एकभाविषु
ekabhāviṣu |