Sanskrit tools

Sanskrit declension


Declension of एकभूत ekabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूतः ekabhūtaḥ
एकभूतौ ekabhūtau
एकभूताः ekabhūtāḥ
Vocative एकभूत ekabhūta
एकभूतौ ekabhūtau
एकभूताः ekabhūtāḥ
Accusative एकभूतम् ekabhūtam
एकभूतौ ekabhūtau
एकभूतान् ekabhūtān
Instrumental एकभूतेन ekabhūtena
एकभूताभ्याम् ekabhūtābhyām
एकभूतैः ekabhūtaiḥ
Dative एकभूताय ekabhūtāya
एकभूताभ्याम् ekabhūtābhyām
एकभूतेभ्यः ekabhūtebhyaḥ
Ablative एकभूतात् ekabhūtāt
एकभूताभ्याम् ekabhūtābhyām
एकभूतेभ्यः ekabhūtebhyaḥ
Genitive एकभूतस्य ekabhūtasya
एकभूतयोः ekabhūtayoḥ
एकभूतानाम् ekabhūtānām
Locative एकभूते ekabhūte
एकभूतयोः ekabhūtayoḥ
एकभूतेषु ekabhūteṣu