Singular | Dual | Plural | |
Nominativo |
एकभूतः
ekabhūtaḥ |
एकभूतौ
ekabhūtau |
एकभूताः
ekabhūtāḥ |
Vocativo |
एकभूत
ekabhūta |
एकभूतौ
ekabhūtau |
एकभूताः
ekabhūtāḥ |
Acusativo |
एकभूतम्
ekabhūtam |
एकभूतौ
ekabhūtau |
एकभूतान्
ekabhūtān |
Instrumental |
एकभूतेन
ekabhūtena |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतैः
ekabhūtaiḥ |
Dativo |
एकभूताय
ekabhūtāya |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Ablativo |
एकभूतात्
ekabhūtāt |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Genitivo |
एकभूतस्य
ekabhūtasya |
एकभूतयोः
ekabhūtayoḥ |
एकभूतानाम्
ekabhūtānām |
Locativo |
एकभूते
ekabhūte |
एकभूतयोः
ekabhūtayoḥ |
एकभूतेषु
ekabhūteṣu |