Singular | Dual | Plural | |
Nominative |
एकभूतम्
ekabhūtam |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Vocative |
एकभूत
ekabhūta |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Accusative |
एकभूतम्
ekabhūtam |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Instrumental |
एकभूतेन
ekabhūtena |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतैः
ekabhūtaiḥ |
Dative |
एकभूताय
ekabhūtāya |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Ablative |
एकभूतात्
ekabhūtāt |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Genitive |
एकभूतस्य
ekabhūtasya |
एकभूतयोः
ekabhūtayoḥ |
एकभूतानाम्
ekabhūtānām |
Locative |
एकभूते
ekabhūte |
एकभूतयोः
ekabhūtayoḥ |
एकभूतेषु
ekabhūteṣu |