Sanskrit tools

Sanskrit declension


Declension of एकभूत ekabhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूतम् ekabhūtam
एकभूते ekabhūte
एकभूतानि ekabhūtāni
Vocative एकभूत ekabhūta
एकभूते ekabhūte
एकभूतानि ekabhūtāni
Accusative एकभूतम् ekabhūtam
एकभूते ekabhūte
एकभूतानि ekabhūtāni
Instrumental एकभूतेन ekabhūtena
एकभूताभ्याम् ekabhūtābhyām
एकभूतैः ekabhūtaiḥ
Dative एकभूताय ekabhūtāya
एकभूताभ्याम् ekabhūtābhyām
एकभूतेभ्यः ekabhūtebhyaḥ
Ablative एकभूतात् ekabhūtāt
एकभूताभ्याम् ekabhūtābhyām
एकभूतेभ्यः ekabhūtebhyaḥ
Genitive एकभूतस्य ekabhūtasya
एकभूतयोः ekabhūtayoḥ
एकभूतानाम् ekabhūtānām
Locative एकभूते ekabhūte
एकभूतयोः ekabhūtayoḥ
एकभूतेषु ekabhūteṣu