Singular | Dual | Plural | |
Nominativo |
एकभूतम्
ekabhūtam |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Vocativo |
एकभूत
ekabhūta |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Acusativo |
एकभूतम्
ekabhūtam |
एकभूते
ekabhūte |
एकभूतानि
ekabhūtāni |
Instrumental |
एकभूतेन
ekabhūtena |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतैः
ekabhūtaiḥ |
Dativo |
एकभूताय
ekabhūtāya |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Ablativo |
एकभूतात्
ekabhūtāt |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूतेभ्यः
ekabhūtebhyaḥ |
Genitivo |
एकभूतस्य
ekabhūtasya |
एकभूतयोः
ekabhūtayoḥ |
एकभूतानाम्
ekabhūtānām |
Locativo |
एकभूते
ekabhūte |
एकभूतयोः
ekabhūtayoḥ |
एकभूतेषु
ekabhūteṣu |