Sanskrit tools

Sanskrit declension


Declension of एकभूमिक ekabhūmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूमिकः ekabhūmikaḥ
एकभूमिकौ ekabhūmikau
एकभूमिकाः ekabhūmikāḥ
Vocative एकभूमिक ekabhūmika
एकभूमिकौ ekabhūmikau
एकभूमिकाः ekabhūmikāḥ
Accusative एकभूमिकम् ekabhūmikam
एकभूमिकौ ekabhūmikau
एकभूमिकान् ekabhūmikān
Instrumental एकभूमिकेन ekabhūmikena
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकैः ekabhūmikaiḥ
Dative एकभूमिकाय ekabhūmikāya
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Ablative एकभूमिकात् ekabhūmikāt
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Genitive एकभूमिकस्य ekabhūmikasya
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकानाम् ekabhūmikānām
Locative एकभूमिके ekabhūmike
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकेषु ekabhūmikeṣu