Herramientas de sánscrito

Declinación del sánscrito


Declinación de एकभूमिक ekabhūmika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo एकभूमिकः ekabhūmikaḥ
एकभूमिकौ ekabhūmikau
एकभूमिकाः ekabhūmikāḥ
Vocativo एकभूमिक ekabhūmika
एकभूमिकौ ekabhūmikau
एकभूमिकाः ekabhūmikāḥ
Acusativo एकभूमिकम् ekabhūmikam
एकभूमिकौ ekabhūmikau
एकभूमिकान् ekabhūmikān
Instrumental एकभूमिकेन ekabhūmikena
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकैः ekabhūmikaiḥ
Dativo एकभूमिकाय ekabhūmikāya
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Ablativo एकभूमिकात् ekabhūmikāt
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Genitivo एकभूमिकस्य ekabhūmikasya
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकानाम् ekabhūmikānām
Locativo एकभूमिके ekabhūmike
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकेषु ekabhūmikeṣu