Sanskrit tools

Sanskrit declension


Declension of एकभूमिका ekabhūmikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूमिका ekabhūmikā
एकभूमिके ekabhūmike
एकभूमिकाः ekabhūmikāḥ
Vocative एकभूमिके ekabhūmike
एकभूमिके ekabhūmike
एकभूमिकाः ekabhūmikāḥ
Accusative एकभूमिकाम् ekabhūmikām
एकभूमिके ekabhūmike
एकभूमिकाः ekabhūmikāḥ
Instrumental एकभूमिकया ekabhūmikayā
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकाभिः ekabhūmikābhiḥ
Dative एकभूमिकायै ekabhūmikāyai
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकाभ्यः ekabhūmikābhyaḥ
Ablative एकभूमिकायाः ekabhūmikāyāḥ
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकाभ्यः ekabhūmikābhyaḥ
Genitive एकभूमिकायाः ekabhūmikāyāḥ
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकानाम् ekabhūmikānām
Locative एकभूमिकायाम् ekabhūmikāyām
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकासु ekabhūmikāsu