| Singular | Dual | Plural |
Nominativo |
एकभूमिका
ekabhūmikā
|
एकभूमिके
ekabhūmike
|
एकभूमिकाः
ekabhūmikāḥ
|
Vocativo |
एकभूमिके
ekabhūmike
|
एकभूमिके
ekabhūmike
|
एकभूमिकाः
ekabhūmikāḥ
|
Acusativo |
एकभूमिकाम्
ekabhūmikām
|
एकभूमिके
ekabhūmike
|
एकभूमिकाः
ekabhūmikāḥ
|
Instrumental |
एकभूमिकया
ekabhūmikayā
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकाभिः
ekabhūmikābhiḥ
|
Dativo |
एकभूमिकायै
ekabhūmikāyai
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकाभ्यः
ekabhūmikābhyaḥ
|
Ablativo |
एकभूमिकायाः
ekabhūmikāyāḥ
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकाभ्यः
ekabhūmikābhyaḥ
|
Genitivo |
एकभूमिकायाः
ekabhūmikāyāḥ
|
एकभूमिकयोः
ekabhūmikayoḥ
|
एकभूमिकानाम्
ekabhūmikānām
|
Locativo |
एकभूमिकायाम्
ekabhūmikāyām
|
एकभूमिकयोः
ekabhūmikayoḥ
|
एकभूमिकासु
ekabhūmikāsu
|