Sanskrit tools

Sanskrit declension


Declension of एकभूमिक ekabhūmika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूमिकम् ekabhūmikam
एकभूमिके ekabhūmike
एकभूमिकानि ekabhūmikāni
Vocative एकभूमिक ekabhūmika
एकभूमिके ekabhūmike
एकभूमिकानि ekabhūmikāni
Accusative एकभूमिकम् ekabhūmikam
एकभूमिके ekabhūmike
एकभूमिकानि ekabhūmikāni
Instrumental एकभूमिकेन ekabhūmikena
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकैः ekabhūmikaiḥ
Dative एकभूमिकाय ekabhūmikāya
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Ablative एकभूमिकात् ekabhūmikāt
एकभूमिकाभ्याम् ekabhūmikābhyām
एकभूमिकेभ्यः ekabhūmikebhyaḥ
Genitive एकभूमिकस्य ekabhūmikasya
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकानाम् ekabhūmikānām
Locative एकभूमिके ekabhūmike
एकभूमिकयोः ekabhūmikayoḥ
एकभूमिकेषु ekabhūmikeṣu