| Singular | Dual | Plural |
Nominativo |
एकभूमिकम्
ekabhūmikam
|
एकभूमिके
ekabhūmike
|
एकभूमिकानि
ekabhūmikāni
|
Vocativo |
एकभूमिक
ekabhūmika
|
एकभूमिके
ekabhūmike
|
एकभूमिकानि
ekabhūmikāni
|
Acusativo |
एकभूमिकम्
ekabhūmikam
|
एकभूमिके
ekabhūmike
|
एकभूमिकानि
ekabhūmikāni
|
Instrumental |
एकभूमिकेन
ekabhūmikena
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकैः
ekabhūmikaiḥ
|
Dativo |
एकभूमिकाय
ekabhūmikāya
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकेभ्यः
ekabhūmikebhyaḥ
|
Ablativo |
एकभूमिकात्
ekabhūmikāt
|
एकभूमिकाभ्याम्
ekabhūmikābhyām
|
एकभूमिकेभ्यः
ekabhūmikebhyaḥ
|
Genitivo |
एकभूमिकस्य
ekabhūmikasya
|
एकभूमिकयोः
ekabhūmikayoḥ
|
एकभूमिकानाम्
ekabhūmikānām
|
Locativo |
एकभूमिके
ekabhūmike
|
एकभूमिकयोः
ekabhūmikayoḥ
|
एकभूमिकेषु
ekabhūmikeṣu
|