Sanskrit tools

Sanskrit declension


Declension of एकभोजन ekabhojana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभोजनम् ekabhojanam
एकभोजने ekabhojane
एकभोजनानि ekabhojanāni
Vocative एकभोजन ekabhojana
एकभोजने ekabhojane
एकभोजनानि ekabhojanāni
Accusative एकभोजनम् ekabhojanam
एकभोजने ekabhojane
एकभोजनानि ekabhojanāni
Instrumental एकभोजनेन ekabhojanena
एकभोजनाभ्याम् ekabhojanābhyām
एकभोजनैः ekabhojanaiḥ
Dative एकभोजनाय ekabhojanāya
एकभोजनाभ्याम् ekabhojanābhyām
एकभोजनेभ्यः ekabhojanebhyaḥ
Ablative एकभोजनात् ekabhojanāt
एकभोजनाभ्याम् ekabhojanābhyām
एकभोजनेभ्यः ekabhojanebhyaḥ
Genitive एकभोजनस्य ekabhojanasya
एकभोजनयोः ekabhojanayoḥ
एकभोजनानाम् ekabhojanānām
Locative एकभोजने ekabhojane
एकभोजनयोः ekabhojanayoḥ
एकभोजनेषु ekabhojaneṣu