| Singular | Dual | Plural |
Nominative |
एकभोजनम्
ekabhojanam
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Vocative |
एकभोजन
ekabhojana
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Accusative |
एकभोजनम्
ekabhojanam
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Instrumental |
एकभोजनेन
ekabhojanena
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनैः
ekabhojanaiḥ
|
Dative |
एकभोजनाय
ekabhojanāya
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनेभ्यः
ekabhojanebhyaḥ
|
Ablative |
एकभोजनात्
ekabhojanāt
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनेभ्यः
ekabhojanebhyaḥ
|
Genitive |
एकभोजनस्य
ekabhojanasya
|
एकभोजनयोः
ekabhojanayoḥ
|
एकभोजनानाम्
ekabhojanānām
|
Locative |
एकभोजने
ekabhojane
|
एकभोजनयोः
ekabhojanayoḥ
|
एकभोजनेषु
ekabhojaneṣu
|