| Singular | Dual | Plural |
Nominativo |
एकभोजनम्
ekabhojanam
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Vocativo |
एकभोजन
ekabhojana
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Acusativo |
एकभोजनम्
ekabhojanam
|
एकभोजने
ekabhojane
|
एकभोजनानि
ekabhojanāni
|
Instrumental |
एकभोजनेन
ekabhojanena
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनैः
ekabhojanaiḥ
|
Dativo |
एकभोजनाय
ekabhojanāya
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनेभ्यः
ekabhojanebhyaḥ
|
Ablativo |
एकभोजनात्
ekabhojanāt
|
एकभोजनाभ्याम्
ekabhojanābhyām
|
एकभोजनेभ्यः
ekabhojanebhyaḥ
|
Genitivo |
एकभोजनस्य
ekabhojanasya
|
एकभोजनयोः
ekabhojanayoḥ
|
एकभोजनानाम्
ekabhojanānām
|
Locativo |
एकभोजने
ekabhojane
|
एकभोजनयोः
ekabhojanayoḥ
|
एकभोजनेषु
ekabhojaneṣu
|