Singular | Dual | Plural | |
Nominative |
एकभोजी
ekabhojī |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Vocative |
एकभोजिन्
ekabhojin |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Accusative |
एकभोजिनम्
ekabhojinam |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Instrumental |
एकभोजिना
ekabhojinā |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभिः
ekabhojibhiḥ |
Dative |
एकभोजिने
ekabhojine |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Ablative |
एकभोजिनः
ekabhojinaḥ |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Genitive |
एकभोजिनः
ekabhojinaḥ |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिनाम्
ekabhojinām |
Locative |
एकभोजिनि
ekabhojini |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिषु
ekabhojiṣu |