Sanskrit tools

Sanskrit declension


Declension of एकभोजिन् ekabhojin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative एकभोजी ekabhojī
एकभोजिनौ ekabhojinau
एकभोजिनः ekabhojinaḥ
Vocative एकभोजिन् ekabhojin
एकभोजिनौ ekabhojinau
एकभोजिनः ekabhojinaḥ
Accusative एकभोजिनम् ekabhojinam
एकभोजिनौ ekabhojinau
एकभोजिनः ekabhojinaḥ
Instrumental एकभोजिना ekabhojinā
एकभोजिभ्याम् ekabhojibhyām
एकभोजिभिः ekabhojibhiḥ
Dative एकभोजिने ekabhojine
एकभोजिभ्याम् ekabhojibhyām
एकभोजिभ्यः ekabhojibhyaḥ
Ablative एकभोजिनः ekabhojinaḥ
एकभोजिभ्याम् ekabhojibhyām
एकभोजिभ्यः ekabhojibhyaḥ
Genitive एकभोजिनः ekabhojinaḥ
एकभोजिनोः ekabhojinoḥ
एकभोजिनाम् ekabhojinām
Locative एकभोजिनि ekabhojini
एकभोजिनोः ekabhojinoḥ
एकभोजिषु ekabhojiṣu