Singular | Dual | Plural | |
Nominativo |
एकभोजी
ekabhojī |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Vocativo |
एकभोजिन्
ekabhojin |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Acusativo |
एकभोजिनम्
ekabhojinam |
एकभोजिनौ
ekabhojinau |
एकभोजिनः
ekabhojinaḥ |
Instrumental |
एकभोजिना
ekabhojinā |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभिः
ekabhojibhiḥ |
Dativo |
एकभोजिने
ekabhojine |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Ablativo |
एकभोजिनः
ekabhojinaḥ |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Genitivo |
एकभोजिनः
ekabhojinaḥ |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिनाम्
ekabhojinām |
Locativo |
एकभोजिनि
ekabhojini |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिषु
ekabhojiṣu |