Sanskrit tools

Sanskrit declension


Declension of एकभोजिनी ekabhojinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकभोजिनी ekabhojinī
एकभोजिन्यौ ekabhojinyau
एकभोजिन्यः ekabhojinyaḥ
Vocative एकभोजिनि ekabhojini
एकभोजिन्यौ ekabhojinyau
एकभोजिन्यः ekabhojinyaḥ
Accusative एकभोजिनीम् ekabhojinīm
एकभोजिन्यौ ekabhojinyau
एकभोजिनीः ekabhojinīḥ
Instrumental एकभोजिन्या ekabhojinyā
एकभोजिनीभ्याम् ekabhojinībhyām
एकभोजिनीभिः ekabhojinībhiḥ
Dative एकभोजिन्यै ekabhojinyai
एकभोजिनीभ्याम् ekabhojinībhyām
एकभोजिनीभ्यः ekabhojinībhyaḥ
Ablative एकभोजिन्याः ekabhojinyāḥ
एकभोजिनीभ्याम् ekabhojinībhyām
एकभोजिनीभ्यः ekabhojinībhyaḥ
Genitive एकभोजिन्याः ekabhojinyāḥ
एकभोजिन्योः ekabhojinyoḥ
एकभोजिनीनाम् ekabhojinīnām
Locative एकभोजिन्याम् ekabhojinyām
एकभोजिन्योः ekabhojinyoḥ
एकभोजिनीषु ekabhojinīṣu