| Singular | Dual | Plural |
Nominative |
एकभोजिनी
ekabhojinī
|
एकभोजिन्यौ
ekabhojinyau
|
एकभोजिन्यः
ekabhojinyaḥ
|
Vocative |
एकभोजिनि
ekabhojini
|
एकभोजिन्यौ
ekabhojinyau
|
एकभोजिन्यः
ekabhojinyaḥ
|
Accusative |
एकभोजिनीम्
ekabhojinīm
|
एकभोजिन्यौ
ekabhojinyau
|
एकभोजिनीः
ekabhojinīḥ
|
Instrumental |
एकभोजिन्या
ekabhojinyā
|
एकभोजिनीभ्याम्
ekabhojinībhyām
|
एकभोजिनीभिः
ekabhojinībhiḥ
|
Dative |
एकभोजिन्यै
ekabhojinyai
|
एकभोजिनीभ्याम्
ekabhojinībhyām
|
एकभोजिनीभ्यः
ekabhojinībhyaḥ
|
Ablative |
एकभोजिन्याः
ekabhojinyāḥ
|
एकभोजिनीभ्याम्
ekabhojinībhyām
|
एकभोजिनीभ्यः
ekabhojinībhyaḥ
|
Genitive |
एकभोजिन्याः
ekabhojinyāḥ
|
एकभोजिन्योः
ekabhojinyoḥ
|
एकभोजिनीनाम्
ekabhojinīnām
|
Locative |
एकभोजिन्याम्
ekabhojinyām
|
एकभोजिन्योः
ekabhojinyoḥ
|
एकभोजिनीषु
ekabhojinīṣu
|