| Singular | Dual | Plural |
Nominative |
एकराज्ञी
ekarājñī
|
एकराज्ञ्यौ
ekarājñyau
|
एकराज्ञ्यः
ekarājñyaḥ
|
Vocative |
एकराज्ञि
ekarājñi
|
एकराज्ञ्यौ
ekarājñyau
|
एकराज्ञ्यः
ekarājñyaḥ
|
Accusative |
एकराज्ञीम्
ekarājñīm
|
एकराज्ञ्यौ
ekarājñyau
|
एकराज्ञीः
ekarājñīḥ
|
Instrumental |
एकराज्ञ्या
ekarājñyā
|
एकराज्ञीभ्याम्
ekarājñībhyām
|
एकराज्ञीभिः
ekarājñībhiḥ
|
Dative |
एकराज्ञ्यै
ekarājñyai
|
एकराज्ञीभ्याम्
ekarājñībhyām
|
एकराज्ञीभ्यः
ekarājñībhyaḥ
|
Ablative |
एकराज्ञ्याः
ekarājñyāḥ
|
एकराज्ञीभ्याम्
ekarājñībhyām
|
एकराज्ञीभ्यः
ekarājñībhyaḥ
|
Genitive |
एकराज्ञ्याः
ekarājñyāḥ
|
एकराज्ञ्योः
ekarājñyoḥ
|
एकराज्ञीनाम्
ekarājñīnām
|
Locative |
एकराज्ञ्याम्
ekarājñyām
|
एकराज्ञ्योः
ekarājñyoḥ
|
एकराज्ञीषु
ekarājñīṣu
|