| Singular | Dual | Plural |
Nominative |
एकरात्रिकः
ekarātrikaḥ
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकाः
ekarātrikāḥ
|
Vocative |
एकरात्रिक
ekarātrika
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकाः
ekarātrikāḥ
|
Accusative |
एकरात्रिकम्
ekarātrikam
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकान्
ekarātrikān
|
Instrumental |
एकरात्रिकेण
ekarātrikeṇa
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकैः
ekarātrikaiḥ
|
Dative |
एकरात्रिकाय
ekarātrikāya
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकेभ्यः
ekarātrikebhyaḥ
|
Ablative |
एकरात्रिकात्
ekarātrikāt
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकेभ्यः
ekarātrikebhyaḥ
|
Genitive |
एकरात्रिकस्य
ekarātrikasya
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकाणाम्
ekarātrikāṇām
|
Locative |
एकरात्रिके
ekarātrike
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकेषु
ekarātrikeṣu
|