| Singular | Dual | Plural |
Nominativo |
एकरात्रिकः
ekarātrikaḥ
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकाः
ekarātrikāḥ
|
Vocativo |
एकरात्रिक
ekarātrika
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकाः
ekarātrikāḥ
|
Acusativo |
एकरात्रिकम्
ekarātrikam
|
एकरात्रिकौ
ekarātrikau
|
एकरात्रिकान्
ekarātrikān
|
Instrumental |
एकरात्रिकेण
ekarātrikeṇa
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकैः
ekarātrikaiḥ
|
Dativo |
एकरात्रिकाय
ekarātrikāya
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकेभ्यः
ekarātrikebhyaḥ
|
Ablativo |
एकरात्रिकात्
ekarātrikāt
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकेभ्यः
ekarātrikebhyaḥ
|
Genitivo |
एकरात्रिकस्य
ekarātrikasya
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकाणाम्
ekarātrikāṇām
|
Locativo |
एकरात्रिके
ekarātrike
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकेषु
ekarātrikeṣu
|