| Singular | Dual | Plural |
Nominative |
एकरात्रीणा
ekarātrīṇā
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Vocative |
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Accusative |
एकरात्रीणाम्
ekarātrīṇām
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Instrumental |
एकरात्रीणया
ekarātrīṇayā
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभिः
ekarātrīṇābhiḥ
|
Dative |
एकरात्रीणायै
ekarātrīṇāyai
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभ्यः
ekarātrīṇābhyaḥ
|
Ablative |
एकरात्रीणायाः
ekarātrīṇāyāḥ
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभ्यः
ekarātrīṇābhyaḥ
|
Genitive |
एकरात्रीणायाः
ekarātrīṇāyāḥ
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणानाम्
ekarātrīṇānām
|
Locative |
एकरात्रीणायाम्
ekarātrīṇāyām
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणासु
ekarātrīṇāsu
|