| Singular | Dual | Plural |
Nominativo |
एकरात्रीणा
ekarātrīṇā
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Vocativo |
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Acusativo |
एकरात्रीणाम्
ekarātrīṇām
|
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Instrumental |
एकरात्रीणया
ekarātrīṇayā
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभिः
ekarātrīṇābhiḥ
|
Dativo |
एकरात्रीणायै
ekarātrīṇāyai
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभ्यः
ekarātrīṇābhyaḥ
|
Ablativo |
एकरात्रीणायाः
ekarātrīṇāyāḥ
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणाभ्यः
ekarātrīṇābhyaḥ
|
Genitivo |
एकरात्रीणायाः
ekarātrīṇāyāḥ
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणानाम्
ekarātrīṇānām
|
Locativo |
एकरात्रीणायाम्
ekarātrīṇāyām
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणासु
ekarātrīṇāsu
|