Sanskrit tools

Sanskrit declension


Declension of एकराशिभूता ekarāśibhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकराशिभूता ekarāśibhūtā
एकराशिभूते ekarāśibhūte
एकराशिभूताः ekarāśibhūtāḥ
Vocative एकराशिभूते ekarāśibhūte
एकराशिभूते ekarāśibhūte
एकराशिभूताः ekarāśibhūtāḥ
Accusative एकराशिभूताम् ekarāśibhūtām
एकराशिभूते ekarāśibhūte
एकराशिभूताः ekarāśibhūtāḥ
Instrumental एकराशिभूतया ekarāśibhūtayā
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूताभिः ekarāśibhūtābhiḥ
Dative एकराशिभूतायै ekarāśibhūtāyai
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूताभ्यः ekarāśibhūtābhyaḥ
Ablative एकराशिभूतायाः ekarāśibhūtāyāḥ
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूताभ्यः ekarāśibhūtābhyaḥ
Genitive एकराशिभूतायाः ekarāśibhūtāyāḥ
एकराशिभूतयोः ekarāśibhūtayoḥ
एकराशिभूतानाम् ekarāśibhūtānām
Locative एकराशिभूतायाम् ekarāśibhūtāyām
एकराशिभूतयोः ekarāśibhūtayoḥ
एकराशिभूतासु ekarāśibhūtāsu