| Singular | Dual | Plural |
Nominativo |
एकराशिभूता
ekarāśibhūtā
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूताः
ekarāśibhūtāḥ
|
Vocativo |
एकराशिभूते
ekarāśibhūte
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूताः
ekarāśibhūtāḥ
|
Acusativo |
एकराशिभूताम्
ekarāśibhūtām
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूताः
ekarāśibhūtāḥ
|
Instrumental |
एकराशिभूतया
ekarāśibhūtayā
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूताभिः
ekarāśibhūtābhiḥ
|
Dativo |
एकराशिभूतायै
ekarāśibhūtāyai
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूताभ्यः
ekarāśibhūtābhyaḥ
|
Ablativo |
एकराशिभूतायाः
ekarāśibhūtāyāḥ
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूताभ्यः
ekarāśibhūtābhyaḥ
|
Genitivo |
एकराशिभूतायाः
ekarāśibhūtāyāḥ
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतानाम्
ekarāśibhūtānām
|
Locativo |
एकराशिभूतायाम्
ekarāśibhūtāyām
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतासु
ekarāśibhūtāsu
|