Sanskrit tools

Sanskrit declension


Declension of अकृत्य akṛtya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृत्यः akṛtyaḥ
अकृत्यौ akṛtyau
अकृत्याः akṛtyāḥ
Vocative अकृत्य akṛtya
अकृत्यौ akṛtyau
अकृत्याः akṛtyāḥ
Accusative अकृत्यम् akṛtyam
अकृत्यौ akṛtyau
अकृत्यान् akṛtyān
Instrumental अकृत्येन akṛtyena
अकृत्याभ्याम् akṛtyābhyām
अकृत्यैः akṛtyaiḥ
Dative अकृत्याय akṛtyāya
अकृत्याभ्याम् akṛtyābhyām
अकृत्येभ्यः akṛtyebhyaḥ
Ablative अकृत्यात् akṛtyāt
अकृत्याभ्याम् akṛtyābhyām
अकृत्येभ्यः akṛtyebhyaḥ
Genitive अकृत्यस्य akṛtyasya
अकृत्ययोः akṛtyayoḥ
अकृत्यानाम् akṛtyānām
Locative अकृत्ये akṛtye
अकृत्ययोः akṛtyayoḥ
अकृत्येषु akṛtyeṣu