Singular | Dual | Plural | |
Nominativo |
अकृत्यः
akṛtyaḥ |
अकृत्यौ
akṛtyau |
अकृत्याः
akṛtyāḥ |
Vocativo |
अकृत्य
akṛtya |
अकृत्यौ
akṛtyau |
अकृत्याः
akṛtyāḥ |
Acusativo |
अकृत्यम्
akṛtyam |
अकृत्यौ
akṛtyau |
अकृत्यान्
akṛtyān |
Instrumental |
अकृत्येन
akṛtyena |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्यैः
akṛtyaiḥ |
Dativo |
अकृत्याय
akṛtyāya |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्येभ्यः
akṛtyebhyaḥ |
Ablativo |
अकृत्यात्
akṛtyāt |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्येभ्यः
akṛtyebhyaḥ |
Genitivo |
अकृत्यस्य
akṛtyasya |
अकृत्ययोः
akṛtyayoḥ |
अकृत्यानाम्
akṛtyānām |
Locativo |
अकृत्ये
akṛtye |
अकृत्ययोः
akṛtyayoḥ |
अकृत्येषु
akṛtyeṣu |