Singular | Dual | Plural | |
Nominative |
एकवचनम्
ekavacanam |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Vocative |
एकवचन
ekavacana |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Accusative |
एकवचनम्
ekavacanam |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Instrumental |
एकवचनेन
ekavacanena |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनैः
ekavacanaiḥ |
Dative |
एकवचनाय
ekavacanāya |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनेभ्यः
ekavacanebhyaḥ |
Ablative |
एकवचनात्
ekavacanāt |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनेभ्यः
ekavacanebhyaḥ |
Genitive |
एकवचनस्य
ekavacanasya |
एकवचनयोः
ekavacanayoḥ |
एकवचनानाम्
ekavacanānām |
Locative |
एकवचने
ekavacane |
एकवचनयोः
ekavacanayoḥ |
एकवचनेषु
ekavacaneṣu |